Declension table of ?gadgadavākyā

Deva

FeminineSingularDualPlural
Nominativegadgadavākyā gadgadavākye gadgadavākyāḥ
Vocativegadgadavākye gadgadavākye gadgadavākyāḥ
Accusativegadgadavākyām gadgadavākye gadgadavākyāḥ
Instrumentalgadgadavākyayā gadgadavākyābhyām gadgadavākyābhiḥ
Dativegadgadavākyāyai gadgadavākyābhyām gadgadavākyābhyaḥ
Ablativegadgadavākyāyāḥ gadgadavākyābhyām gadgadavākyābhyaḥ
Genitivegadgadavākyāyāḥ gadgadavākyayoḥ gadgadavākyānām
Locativegadgadavākyāyām gadgadavākyayoḥ gadgadavākyāsu

Adverb -gadgadavākyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria