Declension table of ?gadgadavākyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gadgadavākyam | gadgadavākye | gadgadavākyāni |
Vocative | gadgadavākya | gadgadavākye | gadgadavākyāni |
Accusative | gadgadavākyam | gadgadavākye | gadgadavākyāni |
Instrumental | gadgadavākyena | gadgadavākyābhyām | gadgadavākyaiḥ |
Dative | gadgadavākyāya | gadgadavākyābhyām | gadgadavākyebhyaḥ |
Ablative | gadgadavākyāt | gadgadavākyābhyām | gadgadavākyebhyaḥ |
Genitive | gadgadavākyasya | gadgadavākyayoḥ | gadgadavākyānām |
Locative | gadgadavākye | gadgadavākyayoḥ | gadgadavākyeṣu |