Declension table of ?gadgadavākya

Deva

NeuterSingularDualPlural
Nominativegadgadavākyam gadgadavākye gadgadavākyāni
Vocativegadgadavākya gadgadavākye gadgadavākyāni
Accusativegadgadavākyam gadgadavākye gadgadavākyāni
Instrumentalgadgadavākyena gadgadavākyābhyām gadgadavākyaiḥ
Dativegadgadavākyāya gadgadavākyābhyām gadgadavākyebhyaḥ
Ablativegadgadavākyāt gadgadavākyābhyām gadgadavākyebhyaḥ
Genitivegadgadavākyasya gadgadavākyayoḥ gadgadavākyānām
Locativegadgadavākye gadgadavākyayoḥ gadgadavākyeṣu

Compound gadgadavākya -

Adverb -gadgadavākyam -gadgadavākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria