Declension table of ?gadgadavāc

Deva

MasculineSingularDualPlural
Nominativegadgadavāk gadgadavācau gadgadavācaḥ
Vocativegadgadavāk gadgadavācau gadgadavācaḥ
Accusativegadgadavācam gadgadavācau gadgadavācaḥ
Instrumentalgadgadavācā gadgadavāgbhyām gadgadavāgbhiḥ
Dativegadgadavāce gadgadavāgbhyām gadgadavāgbhyaḥ
Ablativegadgadavācaḥ gadgadavāgbhyām gadgadavāgbhyaḥ
Genitivegadgadavācaḥ gadgadavācoḥ gadgadavācām
Locativegadgadavāci gadgadavācoḥ gadgadavākṣu

Compound gadgadavāk -

Adverb -gadgadavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria