Declension table of ?gadgadatva

Deva

NeuterSingularDualPlural
Nominativegadgadatvam gadgadatve gadgadatvāni
Vocativegadgadatva gadgadatve gadgadatvāni
Accusativegadgadatvam gadgadatve gadgadatvāni
Instrumentalgadgadatvena gadgadatvābhyām gadgadatvaiḥ
Dativegadgadatvāya gadgadatvābhyām gadgadatvebhyaḥ
Ablativegadgadatvāt gadgadatvābhyām gadgadatvebhyaḥ
Genitivegadgadatvasya gadgadatvayoḥ gadgadatvānām
Locativegadgadatve gadgadatvayoḥ gadgadatveṣu

Compound gadgadatva -

Adverb -gadgadatvam -gadgadatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria