Declension table of ?gadgadasvara

Deva

NeuterSingularDualPlural
Nominativegadgadasvaram gadgadasvare gadgadasvarāṇi
Vocativegadgadasvara gadgadasvare gadgadasvarāṇi
Accusativegadgadasvaram gadgadasvare gadgadasvarāṇi
Instrumentalgadgadasvareṇa gadgadasvarābhyām gadgadasvaraiḥ
Dativegadgadasvarāya gadgadasvarābhyām gadgadasvarebhyaḥ
Ablativegadgadasvarāt gadgadasvarābhyām gadgadasvarebhyaḥ
Genitivegadgadasvarasya gadgadasvarayoḥ gadgadasvarāṇām
Locativegadgadasvare gadgadasvarayoḥ gadgadasvareṣu

Compound gadgadasvara -

Adverb -gadgadasvaram -gadgadasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria