Declension table of ?gadgadakā

Deva

FeminineSingularDualPlural
Nominativegadgadakā gadgadake gadgadakāḥ
Vocativegadgadake gadgadake gadgadakāḥ
Accusativegadgadakām gadgadake gadgadakāḥ
Instrumentalgadgadakayā gadgadakābhyām gadgadakābhiḥ
Dativegadgadakāyai gadgadakābhyām gadgadakābhyaḥ
Ablativegadgadakāyāḥ gadgadakābhyām gadgadakābhyaḥ
Genitivegadgadakāyāḥ gadgadakayoḥ gadgadakānām
Locativegadgadakāyām gadgadakayoḥ gadgadakāsu

Adverb -gadgadakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria