Declension table of gadgada

Deva

NeuterSingularDualPlural
Nominativegadgadam gadgade gadgadāni
Vocativegadgada gadgade gadgadāni
Accusativegadgadam gadgade gadgadāni
Instrumentalgadgadena gadgadābhyām gadgadaiḥ
Dativegadgadāya gadgadābhyām gadgadebhyaḥ
Ablativegadgadāt gadgadābhyām gadgadebhyaḥ
Genitivegadgadasya gadgadayoḥ gadgadānām
Locativegadgade gadgadayoḥ gadgadeṣu

Compound gadgada -

Adverb -gadgadam -gadgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria