Declension table of ?gadāyudha

Deva

NeuterSingularDualPlural
Nominativegadāyudham gadāyudhe gadāyudhāni
Vocativegadāyudha gadāyudhe gadāyudhāni
Accusativegadāyudham gadāyudhe gadāyudhāni
Instrumentalgadāyudhena gadāyudhābhyām gadāyudhaiḥ
Dativegadāyudhāya gadāyudhābhyām gadāyudhebhyaḥ
Ablativegadāyudhāt gadāyudhābhyām gadāyudhebhyaḥ
Genitivegadāyudhasya gadāyudhayoḥ gadāyudhānām
Locativegadāyudhe gadāyudhayoḥ gadāyudheṣu

Compound gadāyudha -

Adverb -gadāyudham -gadāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria