Declension table of ?gadāyudha

Deva

MasculineSingularDualPlural
Nominativegadāyudhaḥ gadāyudhau gadāyudhāḥ
Vocativegadāyudha gadāyudhau gadāyudhāḥ
Accusativegadāyudham gadāyudhau gadāyudhān
Instrumentalgadāyudhena gadāyudhābhyām gadāyudhaiḥ
Dativegadāyudhāya gadāyudhābhyām gadāyudhebhyaḥ
Ablativegadāyudhāt gadāyudhābhyām gadāyudhebhyaḥ
Genitivegadāyudhasya gadāyudhayoḥ gadāyudhānām
Locativegadāyudhe gadāyudhayoḥ gadāyudheṣu

Compound gadāyudha -

Adverb -gadāyudham -gadāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria