Declension table of ?gadāyuddhaparvan

Deva

NeuterSingularDualPlural
Nominativegadāyuddhaparva gadāyuddhaparvṇī gadāyuddhaparvaṇī gadāyuddhaparvāṇi
Vocativegadāyuddhaparvan gadāyuddhaparva gadāyuddhaparvṇī gadāyuddhaparvaṇī gadāyuddhaparvāṇi
Accusativegadāyuddhaparva gadāyuddhaparvṇī gadāyuddhaparvaṇī gadāyuddhaparvāṇi
Instrumentalgadāyuddhaparvaṇā gadāyuddhaparvabhyām gadāyuddhaparvabhiḥ
Dativegadāyuddhaparvaṇe gadāyuddhaparvabhyām gadāyuddhaparvabhyaḥ
Ablativegadāyuddhaparvaṇaḥ gadāyuddhaparvabhyām gadāyuddhaparvabhyaḥ
Genitivegadāyuddhaparvaṇaḥ gadāyuddhaparvaṇoḥ gadāyuddhaparvaṇām
Locativegadāyuddhaparvaṇi gadāyuddhaparvaṇoḥ gadāyuddhaparvasu

Compound gadāyuddhaparva -

Adverb -gadāyuddhaparva -gadāyuddhaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria