Declension table of ?gadāyuddha

Deva

NeuterSingularDualPlural
Nominativegadāyuddham gadāyuddhe gadāyuddhāni
Vocativegadāyuddha gadāyuddhe gadāyuddhāni
Accusativegadāyuddham gadāyuddhe gadāyuddhāni
Instrumentalgadāyuddhena gadāyuddhābhyām gadāyuddhaiḥ
Dativegadāyuddhāya gadāyuddhābhyām gadāyuddhebhyaḥ
Ablativegadāyuddhāt gadāyuddhābhyām gadāyuddhebhyaḥ
Genitivegadāyuddhasya gadāyuddhayoḥ gadāyuddhānām
Locativegadāyuddhe gadāyuddhayoḥ gadāyuddheṣu

Compound gadāyuddha -

Adverb -gadāyuddham -gadāyuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria