Declension table of ?gadāvasāna

Deva

NeuterSingularDualPlural
Nominativegadāvasānam gadāvasāne gadāvasānāni
Vocativegadāvasāna gadāvasāne gadāvasānāni
Accusativegadāvasānam gadāvasāne gadāvasānāni
Instrumentalgadāvasānena gadāvasānābhyām gadāvasānaiḥ
Dativegadāvasānāya gadāvasānābhyām gadāvasānebhyaḥ
Ablativegadāvasānāt gadāvasānābhyām gadāvasānebhyaḥ
Genitivegadāvasānasya gadāvasānayoḥ gadāvasānānām
Locativegadāvasāne gadāvasānayoḥ gadāvasāneṣu

Compound gadāvasāna -

Adverb -gadāvasānam -gadāvasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria