Declension table of ?gadāparvan

Deva

NeuterSingularDualPlural
Nominativegadāparva gadāparvṇī gadāparvaṇī gadāparvāṇi
Vocativegadāparvan gadāparva gadāparvṇī gadāparvaṇī gadāparvāṇi
Accusativegadāparva gadāparvṇī gadāparvaṇī gadāparvāṇi
Instrumentalgadāparvaṇā gadāparvabhyām gadāparvabhiḥ
Dativegadāparvaṇe gadāparvabhyām gadāparvabhyaḥ
Ablativegadāparvaṇaḥ gadāparvabhyām gadāparvabhyaḥ
Genitivegadāparvaṇaḥ gadāparvaṇoḥ gadāparvaṇām
Locativegadāparvaṇi gadāparvaṇoḥ gadāparvasu

Compound gadāparva -

Adverb -gadāparva -gadāparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria