Declension table of ?gadāntaka

Deva

MasculineSingularDualPlural
Nominativegadāntakaḥ gadāntakau gadāntakāḥ
Vocativegadāntaka gadāntakau gadāntakāḥ
Accusativegadāntakam gadāntakau gadāntakān
Instrumentalgadāntakena gadāntakābhyām gadāntakaiḥ gadāntakebhiḥ
Dativegadāntakāya gadāntakābhyām gadāntakebhyaḥ
Ablativegadāntakāt gadāntakābhyām gadāntakebhyaḥ
Genitivegadāntakasya gadāntakayoḥ gadāntakānām
Locativegadāntake gadāntakayoḥ gadāntakeṣu

Compound gadāntaka -

Adverb -gadāntakam -gadāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria