Declension table of ?gadāhva

Deva

NeuterSingularDualPlural
Nominativegadāhvam gadāhve gadāhvāni
Vocativegadāhva gadāhve gadāhvāni
Accusativegadāhvam gadāhve gadāhvāni
Instrumentalgadāhvena gadāhvābhyām gadāhvaiḥ
Dativegadāhvāya gadāhvābhyām gadāhvebhyaḥ
Ablativegadāhvāt gadāhvābhyām gadāhvebhyaḥ
Genitivegadāhvasya gadāhvayoḥ gadāhvānām
Locativegadāhve gadāhvayoḥ gadāhveṣu

Compound gadāhva -

Adverb -gadāhvam -gadāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria