Declension table of ?gadāhastā

Deva

FeminineSingularDualPlural
Nominativegadāhastā gadāhaste gadāhastāḥ
Vocativegadāhaste gadāhaste gadāhastāḥ
Accusativegadāhastām gadāhaste gadāhastāḥ
Instrumentalgadāhastayā gadāhastābhyām gadāhastābhiḥ
Dativegadāhastāyai gadāhastābhyām gadāhastābhyaḥ
Ablativegadāhastāyāḥ gadāhastābhyām gadāhastābhyaḥ
Genitivegadāhastāyāḥ gadāhastayoḥ gadāhastānām
Locativegadāhastāyām gadāhastayoḥ gadāhastāsu

Adverb -gadāhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria