Declension table of ?gadāhasta

Deva

NeuterSingularDualPlural
Nominativegadāhastam gadāhaste gadāhastāni
Vocativegadāhasta gadāhaste gadāhastāni
Accusativegadāhastam gadāhaste gadāhastāni
Instrumentalgadāhastena gadāhastābhyām gadāhastaiḥ
Dativegadāhastāya gadāhastābhyām gadāhastebhyaḥ
Ablativegadāhastāt gadāhastābhyām gadāhastebhyaḥ
Genitivegadāhastasya gadāhastayoḥ gadāhastānām
Locativegadāhaste gadāhastayoḥ gadāhasteṣu

Compound gadāhasta -

Adverb -gadāhastam -gadāhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria