Declension table of ?gadāhasta

Deva

MasculineSingularDualPlural
Nominativegadāhastaḥ gadāhastau gadāhastāḥ
Vocativegadāhasta gadāhastau gadāhastāḥ
Accusativegadāhastam gadāhastau gadāhastān
Instrumentalgadāhastena gadāhastābhyām gadāhastaiḥ gadāhastebhiḥ
Dativegadāhastāya gadāhastābhyām gadāhastebhyaḥ
Ablativegadāhastāt gadāhastābhyām gadāhastebhyaḥ
Genitivegadāhastasya gadāhastayoḥ gadāhastānām
Locativegadāhaste gadāhastayoḥ gadāhasteṣu

Compound gadāhasta -

Adverb -gadāhastam -gadāhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria