Declension table of ?gadāgraṇī

Deva

MasculineSingularDualPlural
Nominativegadāgraṇīḥ gadāgraṇyā gadāgraṇyaḥ
Vocativegadāgraṇīḥ gadāgraṇi gadāgraṇyā gadāgraṇyaḥ
Accusativegadāgraṇyam gadāgraṇyā gadāgraṇyaḥ
Instrumentalgadāgraṇyā gadāgraṇībhyām gadāgraṇībhiḥ
Dativegadāgraṇye gadāgraṇībhyām gadāgraṇībhyaḥ
Ablativegadāgraṇyaḥ gadāgraṇībhyām gadāgraṇībhyaḥ
Genitivegadāgraṇyaḥ gadāgraṇyoḥ gadāgraṇīnām
Locativegadāgraṇyi gadāgraṇyām gadāgraṇyoḥ gadāgraṇīṣu

Compound gadāgraṇi - gadāgraṇī -

Adverb -gadāgraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria