Declension table of ?gadāgada

Deva

MasculineSingularDualPlural
Nominativegadāgadaḥ gadāgadau gadāgadāḥ
Vocativegadāgada gadāgadau gadāgadāḥ
Accusativegadāgadam gadāgadau gadāgadān
Instrumentalgadāgadena gadāgadābhyām gadāgadaiḥ
Dativegadāgadāya gadāgadābhyām gadāgadebhyaḥ
Ablativegadāgadāt gadāgadābhyām gadāgadebhyaḥ
Genitivegadāgadasya gadāgadayoḥ gadāgadānām
Locativegadāgade gadāgadayoḥ gadāgadeṣu

Compound gadāgada -

Adverb -gadāgadam -gadāgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria