Declension table of gadādhara

Deva

NeuterSingularDualPlural
Nominativegadādharam gadādhare gadādharāṇi
Vocativegadādhara gadādhare gadādharāṇi
Accusativegadādharam gadādhare gadādharāṇi
Instrumentalgadādhareṇa gadādharābhyām gadādharaiḥ
Dativegadādharāya gadādharābhyām gadādharebhyaḥ
Ablativegadādharāt gadādharābhyām gadādharebhyaḥ
Genitivegadādharasya gadādharayoḥ gadādharāṇām
Locativegadādhare gadādharayoḥ gadādhareṣu

Compound gadādhara -

Adverb -gadādharam -gadādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria