Declension table of gaccha

Deva

MasculineSingularDualPlural
Nominativegacchaḥ gacchau gacchāḥ
Vocativegaccha gacchau gacchāḥ
Accusativegaccham gacchau gacchān
Instrumentalgacchena gacchābhyām gacchaiḥ gacchebhiḥ
Dativegacchāya gacchābhyām gacchebhyaḥ
Ablativegacchāt gacchābhyām gacchebhyaḥ
Genitivegacchasya gacchayoḥ gacchānām
Locativegacche gacchayoḥ gaccheṣu

Compound gaccha -

Adverb -gaccham -gacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria