Declension table of ?gabhastipūta

Deva

NeuterSingularDualPlural
Nominativegabhastipūtam gabhastipūte gabhastipūtāni
Vocativegabhastipūta gabhastipūte gabhastipūtāni
Accusativegabhastipūtam gabhastipūte gabhastipūtāni
Instrumentalgabhastipūtena gabhastipūtābhyām gabhastipūtaiḥ
Dativegabhastipūtāya gabhastipūtābhyām gabhastipūtebhyaḥ
Ablativegabhastipūtāt gabhastipūtābhyām gabhastipūtebhyaḥ
Genitivegabhastipūtasya gabhastipūtayoḥ gabhastipūtānām
Locativegabhastipūte gabhastipūtayoḥ gabhastipūteṣu

Compound gabhastipūta -

Adverb -gabhastipūtam -gabhastipūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria