Declension table of ?gabhastihasta

Deva

MasculineSingularDualPlural
Nominativegabhastihastaḥ gabhastihastau gabhastihastāḥ
Vocativegabhastihasta gabhastihastau gabhastihastāḥ
Accusativegabhastihastam gabhastihastau gabhastihastān
Instrumentalgabhastihastena gabhastihastābhyām gabhastihastaiḥ gabhastihastebhiḥ
Dativegabhastihastāya gabhastihastābhyām gabhastihastebhyaḥ
Ablativegabhastihastāt gabhastihastābhyām gabhastihastebhyaḥ
Genitivegabhastihastasya gabhastihastayoḥ gabhastihastānām
Locativegabhastihaste gabhastihastayoḥ gabhastihasteṣu

Compound gabhastihasta -

Adverb -gabhastihastam -gabhastihastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria