Declension table of ?gāñjīvin

Deva

MasculineSingularDualPlural
Nominativegāñjīvī gāñjīvinau gāñjīvinaḥ
Vocativegāñjīvin gāñjīvinau gāñjīvinaḥ
Accusativegāñjīvinam gāñjīvinau gāñjīvinaḥ
Instrumentalgāñjīvinā gāñjīvibhyām gāñjīvibhiḥ
Dativegāñjīvine gāñjīvibhyām gāñjīvibhyaḥ
Ablativegāñjīvinaḥ gāñjīvibhyām gāñjīvibhyaḥ
Genitivegāñjīvinaḥ gāñjīvinoḥ gāñjīvinām
Locativegāñjīvini gāñjīvinoḥ gāñjīviṣu

Compound gāñjīvi -

Adverb -gāñjīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria