Declension table of ?gāyatrīvallabha

Deva

MasculineSingularDualPlural
Nominativegāyatrīvallabhaḥ gāyatrīvallabhau gāyatrīvallabhāḥ
Vocativegāyatrīvallabha gāyatrīvallabhau gāyatrīvallabhāḥ
Accusativegāyatrīvallabham gāyatrīvallabhau gāyatrīvallabhān
Instrumentalgāyatrīvallabhena gāyatrīvallabhābhyām gāyatrīvallabhaiḥ gāyatrīvallabhebhiḥ
Dativegāyatrīvallabhāya gāyatrīvallabhābhyām gāyatrīvallabhebhyaḥ
Ablativegāyatrīvallabhāt gāyatrīvallabhābhyām gāyatrīvallabhebhyaḥ
Genitivegāyatrīvallabhasya gāyatrīvallabhayoḥ gāyatrīvallabhānām
Locativegāyatrīvallabhe gāyatrīvallabhayoḥ gāyatrīvallabheṣu

Compound gāyatrīvallabha -

Adverb -gāyatrīvallabham -gāyatrīvallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria