Declension table of ?gāyatrīpuraścaraṇa

Deva

NeuterSingularDualPlural
Nominativegāyatrīpuraścaraṇam gāyatrīpuraścaraṇe gāyatrīpuraścaraṇāni
Vocativegāyatrīpuraścaraṇa gāyatrīpuraścaraṇe gāyatrīpuraścaraṇāni
Accusativegāyatrīpuraścaraṇam gāyatrīpuraścaraṇe gāyatrīpuraścaraṇāni
Instrumentalgāyatrīpuraścaraṇena gāyatrīpuraścaraṇābhyām gāyatrīpuraścaraṇaiḥ
Dativegāyatrīpuraścaraṇāya gāyatrīpuraścaraṇābhyām gāyatrīpuraścaraṇebhyaḥ
Ablativegāyatrīpuraścaraṇāt gāyatrīpuraścaraṇābhyām gāyatrīpuraścaraṇebhyaḥ
Genitivegāyatrīpuraścaraṇasya gāyatrīpuraścaraṇayoḥ gāyatrīpuraścaraṇānām
Locativegāyatrīpuraścaraṇe gāyatrīpuraścaraṇayoḥ gāyatrīpuraścaraṇeṣu

Compound gāyatrīpuraścaraṇa -

Adverb -gāyatrīpuraścaraṇam -gāyatrīpuraścaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria