Declension table of ?gāyatrīpañcāṅga

Deva

NeuterSingularDualPlural
Nominativegāyatrīpañcāṅgam gāyatrīpañcāṅge gāyatrīpañcāṅgāni
Vocativegāyatrīpañcāṅga gāyatrīpañcāṅge gāyatrīpañcāṅgāni
Accusativegāyatrīpañcāṅgam gāyatrīpañcāṅge gāyatrīpañcāṅgāni
Instrumentalgāyatrīpañcāṅgena gāyatrīpañcāṅgābhyām gāyatrīpañcāṅgaiḥ
Dativegāyatrīpañcāṅgāya gāyatrīpañcāṅgābhyām gāyatrīpañcāṅgebhyaḥ
Ablativegāyatrīpañcāṅgāt gāyatrīpañcāṅgābhyām gāyatrīpañcāṅgebhyaḥ
Genitivegāyatrīpañcāṅgasya gāyatrīpañcāṅgayoḥ gāyatrīpañcāṅgānām
Locativegāyatrīpañcāṅge gāyatrīpañcāṅgayoḥ gāyatrīpañcāṅgeṣu

Compound gāyatrīpañcāṅga -

Adverb -gāyatrīpañcāṅgam -gāyatrīpañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria