Declension table of ?gāyatrīmukha

Deva

NeuterSingularDualPlural
Nominativegāyatrīmukham gāyatrīmukhe gāyatrīmukhāṇi
Vocativegāyatrīmukha gāyatrīmukhe gāyatrīmukhāṇi
Accusativegāyatrīmukham gāyatrīmukhe gāyatrīmukhāṇi
Instrumentalgāyatrīmukheṇa gāyatrīmukhābhyām gāyatrīmukhaiḥ
Dativegāyatrīmukhāya gāyatrīmukhābhyām gāyatrīmukhebhyaḥ
Ablativegāyatrīmukhāt gāyatrīmukhābhyām gāyatrīmukhebhyaḥ
Genitivegāyatrīmukhasya gāyatrīmukhayoḥ gāyatrīmukhāṇām
Locativegāyatrīmukhe gāyatrīmukhayoḥ gāyatrīmukheṣu

Compound gāyatrīmukha -

Adverb -gāyatrīmukham -gāyatrīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria