Declension table of ?gāyatrībhāṣya

Deva

NeuterSingularDualPlural
Nominativegāyatrībhāṣyam gāyatrībhāṣye gāyatrībhāṣyāṇi
Vocativegāyatrībhāṣya gāyatrībhāṣye gāyatrībhāṣyāṇi
Accusativegāyatrībhāṣyam gāyatrībhāṣye gāyatrībhāṣyāṇi
Instrumentalgāyatrībhāṣyeṇa gāyatrībhāṣyābhyām gāyatrībhāṣyaiḥ
Dativegāyatrībhāṣyāya gāyatrībhāṣyābhyām gāyatrībhāṣyebhyaḥ
Ablativegāyatrībhāṣyāt gāyatrībhāṣyābhyām gāyatrībhāṣyebhyaḥ
Genitivegāyatrībhāṣyasya gāyatrībhāṣyayoḥ gāyatrībhāṣyāṇām
Locativegāyatrībhāṣye gāyatrībhāṣyayoḥ gāyatrībhāṣyeṣu

Compound gāyatrībhāṣya -

Adverb -gāyatrībhāṣyam -gāyatrībhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria