Declension table of ?gāyatrabārhata

Deva

NeuterSingularDualPlural
Nominativegāyatrabārhatam gāyatrabārhate gāyatrabārhatāni
Vocativegāyatrabārhata gāyatrabārhate gāyatrabārhatāni
Accusativegāyatrabārhatam gāyatrabārhate gāyatrabārhatāni
Instrumentalgāyatrabārhatena gāyatrabārhatābhyām gāyatrabārhataiḥ
Dativegāyatrabārhatāya gāyatrabārhatābhyām gāyatrabārhatebhyaḥ
Ablativegāyatrabārhatāt gāyatrabārhatābhyām gāyatrabārhatebhyaḥ
Genitivegāyatrabārhatasya gāyatrabārhatayoḥ gāyatrabārhatānām
Locativegāyatrabārhate gāyatrabārhatayoḥ gāyatrabārhateṣu

Compound gāyatrabārhata -

Adverb -gāyatrabārhatam -gāyatrabārhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria