Declension table of gāyaka

Deva

NeuterSingularDualPlural
Nominativegāyakam gāyake gāyakāni
Vocativegāyaka gāyake gāyakāni
Accusativegāyakam gāyake gāyakāni
Instrumentalgāyakena gāyakābhyām gāyakaiḥ
Dativegāyakāya gāyakābhyām gāyakebhyaḥ
Ablativegāyakāt gāyakābhyām gāyakebhyaḥ
Genitivegāyakasya gāyakayoḥ gāyakānām
Locativegāyake gāyakayoḥ gāyakeṣu

Compound gāyaka -

Adverb -gāyakam -gāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria