Declension table of ?gāvīdhukā

Deva

FeminineSingularDualPlural
Nominativegāvīdhukā gāvīdhuke gāvīdhukāḥ
Vocativegāvīdhuke gāvīdhuke gāvīdhukāḥ
Accusativegāvīdhukām gāvīdhuke gāvīdhukāḥ
Instrumentalgāvīdhukayā gāvīdhukābhyām gāvīdhukābhiḥ
Dativegāvīdhukāyai gāvīdhukābhyām gāvīdhukābhyaḥ
Ablativegāvīdhukāyāḥ gāvīdhukābhyām gāvīdhukābhyaḥ
Genitivegāvīdhukāyāḥ gāvīdhukayoḥ gāvīdhukānām
Locativegāvīdhukāyām gāvīdhukayoḥ gāvīdhukāsu

Adverb -gāvīdhukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria