Declension table of ?gāviṣṭhira

Deva

MasculineSingularDualPlural
Nominativegāviṣṭhiraḥ gāviṣṭhirau gāviṣṭhirāḥ
Vocativegāviṣṭhira gāviṣṭhirau gāviṣṭhirāḥ
Accusativegāviṣṭhiram gāviṣṭhirau gāviṣṭhirān
Instrumentalgāviṣṭhireṇa gāviṣṭhirābhyām gāviṣṭhiraiḥ gāviṣṭhirebhiḥ
Dativegāviṣṭhirāya gāviṣṭhirābhyām gāviṣṭhirebhyaḥ
Ablativegāviṣṭhirāt gāviṣṭhirābhyām gāviṣṭhirebhyaḥ
Genitivegāviṣṭhirasya gāviṣṭhirayoḥ gāviṣṭhirāṇām
Locativegāviṣṭhire gāviṣṭhirayoḥ gāviṣṭhireṣu

Compound gāviṣṭhira -

Adverb -gāviṣṭhiram -gāviṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria