Declension table of ?gāvedhuka

Deva

NeuterSingularDualPlural
Nominativegāvedhukam gāvedhuke gāvedhukāni
Vocativegāvedhuka gāvedhuke gāvedhukāni
Accusativegāvedhukam gāvedhuke gāvedhukāni
Instrumentalgāvedhukena gāvedhukābhyām gāvedhukaiḥ
Dativegāvedhukāya gāvedhukābhyām gāvedhukebhyaḥ
Ablativegāvedhukāt gāvedhukābhyām gāvedhukebhyaḥ
Genitivegāvedhukasya gāvedhukayoḥ gāvedhukānām
Locativegāvedhuke gāvedhukayoḥ gāvedhukeṣu

Compound gāvedhuka -

Adverb -gāvedhukam -gāvedhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria