Declension table of ?gāvaya

Deva

MasculineSingularDualPlural
Nominativegāvayaḥ gāvayau gāvayāḥ
Vocativegāvaya gāvayau gāvayāḥ
Accusativegāvayam gāvayau gāvayān
Instrumentalgāvayena gāvayābhyām gāvayaiḥ gāvayebhiḥ
Dativegāvayāya gāvayābhyām gāvayebhyaḥ
Ablativegāvayāt gāvayābhyām gāvayebhyaḥ
Genitivegāvayasya gāvayayoḥ gāvayānām
Locativegāvaye gāvayayoḥ gāvayeṣu

Compound gāvaya -

Adverb -gāvayam -gāvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria