Declension table of ?gāvalgaṇi

Deva

MasculineSingularDualPlural
Nominativegāvalgaṇiḥ gāvalgaṇī gāvalgaṇayaḥ
Vocativegāvalgaṇe gāvalgaṇī gāvalgaṇayaḥ
Accusativegāvalgaṇim gāvalgaṇī gāvalgaṇīn
Instrumentalgāvalgaṇinā gāvalgaṇibhyām gāvalgaṇibhiḥ
Dativegāvalgaṇaye gāvalgaṇibhyām gāvalgaṇibhyaḥ
Ablativegāvalgaṇeḥ gāvalgaṇibhyām gāvalgaṇibhyaḥ
Genitivegāvalgaṇeḥ gāvalgaṇyoḥ gāvalgaṇīnām
Locativegāvalgaṇau gāvalgaṇyoḥ gāvalgaṇiṣu

Compound gāvalgaṇi -

Adverb -gāvalgaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria