Declension table of ?gāvāmayanika

Deva

NeuterSingularDualPlural
Nominativegāvāmayanikam gāvāmayanike gāvāmayanikāni
Vocativegāvāmayanika gāvāmayanike gāvāmayanikāni
Accusativegāvāmayanikam gāvāmayanike gāvāmayanikāni
Instrumentalgāvāmayanikena gāvāmayanikābhyām gāvāmayanikaiḥ
Dativegāvāmayanikāya gāvāmayanikābhyām gāvāmayanikebhyaḥ
Ablativegāvāmayanikāt gāvāmayanikābhyām gāvāmayanikebhyaḥ
Genitivegāvāmayanikasya gāvāmayanikayoḥ gāvāmayanikānām
Locativegāvāmayanike gāvāmayanikayoḥ gāvāmayanikeṣu

Compound gāvāmayanika -

Adverb -gāvāmayanikam -gāvāmayanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria