Declension table of ?gātuvid

Deva

MasculineSingularDualPlural
Nominativegātuvit gātuvidau gātuvidaḥ
Vocativegātuvit gātuvidau gātuvidaḥ
Accusativegātuvidam gātuvidau gātuvidaḥ
Instrumentalgātuvidā gātuvidbhyām gātuvidbhiḥ
Dativegātuvide gātuvidbhyām gātuvidbhyaḥ
Ablativegātuvidaḥ gātuvidbhyām gātuvidbhyaḥ
Genitivegātuvidaḥ gātuvidoḥ gātuvidām
Locativegātuvidi gātuvidoḥ gātuvitsu

Compound gātuvit -

Adverb -gātuvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria