Declension table of ?gātumatā

Deva

FeminineSingularDualPlural
Nominativegātumatā gātumate gātumatāḥ
Vocativegātumate gātumate gātumatāḥ
Accusativegātumatām gātumate gātumatāḥ
Instrumentalgātumatayā gātumatābhyām gātumatābhiḥ
Dativegātumatāyai gātumatābhyām gātumatābhyaḥ
Ablativegātumatāyāḥ gātumatābhyām gātumatābhyaḥ
Genitivegātumatāyāḥ gātumatayoḥ gātumatānām
Locativegātumatāyām gātumatayoḥ gātumatāsu

Adverb -gātumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria