Declension table of ?gātumat

Deva

MasculineSingularDualPlural
Nominativegātumān gātumantau gātumantaḥ
Vocativegātuman gātumantau gātumantaḥ
Accusativegātumantam gātumantau gātumataḥ
Instrumentalgātumatā gātumadbhyām gātumadbhiḥ
Dativegātumate gātumadbhyām gātumadbhyaḥ
Ablativegātumataḥ gātumadbhyām gātumadbhyaḥ
Genitivegātumataḥ gātumatoḥ gātumatām
Locativegātumati gātumatoḥ gātumatsu

Compound gātumat -

Adverb -gātumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria