Declension table of ?gātu

Deva

MasculineSingularDualPlural
Nominativegātuḥ gātū gātavaḥ
Vocativegāto gātū gātavaḥ
Accusativegātum gātū gātūn
Instrumentalgātunā gātubhyām gātubhiḥ
Dativegātave gātubhyām gātubhyaḥ
Ablativegātoḥ gātubhyām gātubhyaḥ
Genitivegātoḥ gātvoḥ gātūnām
Locativegātau gātvoḥ gātuṣu

Compound gātu -

Adverb -gātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria