Declension table of ?gātrikābandha

Deva

MasculineSingularDualPlural
Nominativegātrikābandhaḥ gātrikābandhau gātrikābandhāḥ
Vocativegātrikābandha gātrikābandhau gātrikābandhāḥ
Accusativegātrikābandham gātrikābandhau gātrikābandhān
Instrumentalgātrikābandhena gātrikābandhābhyām gātrikābandhaiḥ gātrikābandhebhiḥ
Dativegātrikābandhāya gātrikābandhābhyām gātrikābandhebhyaḥ
Ablativegātrikābandhāt gātrikābandhābhyām gātrikābandhebhyaḥ
Genitivegātrikābandhasya gātrikābandhayoḥ gātrikābandhānām
Locativegātrikābandhe gātrikābandhayoḥ gātrikābandheṣu

Compound gātrikābandha -

Adverb -gātrikābandham -gātrikābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria