Declension table of ?gātraśoṣaṇā

Deva

FeminineSingularDualPlural
Nominativegātraśoṣaṇā gātraśoṣaṇe gātraśoṣaṇāḥ
Vocativegātraśoṣaṇe gātraśoṣaṇe gātraśoṣaṇāḥ
Accusativegātraśoṣaṇām gātraśoṣaṇe gātraśoṣaṇāḥ
Instrumentalgātraśoṣaṇayā gātraśoṣaṇābhyām gātraśoṣaṇābhiḥ
Dativegātraśoṣaṇāyai gātraśoṣaṇābhyām gātraśoṣaṇābhyaḥ
Ablativegātraśoṣaṇāyāḥ gātraśoṣaṇābhyām gātraśoṣaṇābhyaḥ
Genitivegātraśoṣaṇāyāḥ gātraśoṣaṇayoḥ gātraśoṣaṇānām
Locativegātraśoṣaṇāyām gātraśoṣaṇayoḥ gātraśoṣaṇāsu

Adverb -gātraśoṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria