Declension table of ?gātraśoṣaṇa

Deva

NeuterSingularDualPlural
Nominativegātraśoṣaṇam gātraśoṣaṇe gātraśoṣaṇāni
Vocativegātraśoṣaṇa gātraśoṣaṇe gātraśoṣaṇāni
Accusativegātraśoṣaṇam gātraśoṣaṇe gātraśoṣaṇāni
Instrumentalgātraśoṣaṇena gātraśoṣaṇābhyām gātraśoṣaṇaiḥ
Dativegātraśoṣaṇāya gātraśoṣaṇābhyām gātraśoṣaṇebhyaḥ
Ablativegātraśoṣaṇāt gātraśoṣaṇābhyām gātraśoṣaṇebhyaḥ
Genitivegātraśoṣaṇasya gātraśoṣaṇayoḥ gātraśoṣaṇānām
Locativegātraśoṣaṇe gātraśoṣaṇayoḥ gātraśoṣaṇeṣu

Compound gātraśoṣaṇa -

Adverb -gātraśoṣaṇam -gātraśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria