Declension table of ?gātraśoṣaṇa

Deva

MasculineSingularDualPlural
Nominativegātraśoṣaṇaḥ gātraśoṣaṇau gātraśoṣaṇāḥ
Vocativegātraśoṣaṇa gātraśoṣaṇau gātraśoṣaṇāḥ
Accusativegātraśoṣaṇam gātraśoṣaṇau gātraśoṣaṇān
Instrumentalgātraśoṣaṇena gātraśoṣaṇābhyām gātraśoṣaṇaiḥ gātraśoṣaṇebhiḥ
Dativegātraśoṣaṇāya gātraśoṣaṇābhyām gātraśoṣaṇebhyaḥ
Ablativegātraśoṣaṇāt gātraśoṣaṇābhyām gātraśoṣaṇebhyaḥ
Genitivegātraśoṣaṇasya gātraśoṣaṇayoḥ gātraśoṣaṇānām
Locativegātraśoṣaṇe gātraśoṣaṇayoḥ gātraśoṣaṇeṣu

Compound gātraśoṣaṇa -

Adverb -gātraśoṣaṇam -gātraśoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria