Declension table of ?gātrayuta

Deva

MasculineSingularDualPlural
Nominativegātrayutaḥ gātrayutau gātrayutāḥ
Vocativegātrayuta gātrayutau gātrayutāḥ
Accusativegātrayutam gātrayutau gātrayutān
Instrumentalgātrayutena gātrayutābhyām gātrayutaiḥ gātrayutebhiḥ
Dativegātrayutāya gātrayutābhyām gātrayutebhyaḥ
Ablativegātrayutāt gātrayutābhyām gātrayutebhyaḥ
Genitivegātrayutasya gātrayutayoḥ gātrayutānām
Locativegātrayute gātrayutayoḥ gātrayuteṣu

Compound gātrayuta -

Adverb -gātrayutam -gātrayutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria