Declension table of ?gātravigharṣaṇa

Deva

NeuterSingularDualPlural
Nominativegātravigharṣaṇam gātravigharṣaṇe gātravigharṣaṇāni
Vocativegātravigharṣaṇa gātravigharṣaṇe gātravigharṣaṇāni
Accusativegātravigharṣaṇam gātravigharṣaṇe gātravigharṣaṇāni
Instrumentalgātravigharṣaṇena gātravigharṣaṇābhyām gātravigharṣaṇaiḥ
Dativegātravigharṣaṇāya gātravigharṣaṇābhyām gātravigharṣaṇebhyaḥ
Ablativegātravigharṣaṇāt gātravigharṣaṇābhyām gātravigharṣaṇebhyaḥ
Genitivegātravigharṣaṇasya gātravigharṣaṇayoḥ gātravigharṣaṇānām
Locativegātravigharṣaṇe gātravigharṣaṇayoḥ gātravigharṣaṇeṣu

Compound gātravigharṣaṇa -

Adverb -gātravigharṣaṇam -gātravigharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria