Declension table of ?gātraveṣṭana

Deva

NeuterSingularDualPlural
Nominativegātraveṣṭanam gātraveṣṭane gātraveṣṭanāni
Vocativegātraveṣṭana gātraveṣṭane gātraveṣṭanāni
Accusativegātraveṣṭanam gātraveṣṭane gātraveṣṭanāni
Instrumentalgātraveṣṭanena gātraveṣṭanābhyām gātraveṣṭanaiḥ
Dativegātraveṣṭanāya gātraveṣṭanābhyām gātraveṣṭanebhyaḥ
Ablativegātraveṣṭanāt gātraveṣṭanābhyām gātraveṣṭanebhyaḥ
Genitivegātraveṣṭanasya gātraveṣṭanayoḥ gātraveṣṭanānām
Locativegātraveṣṭane gātraveṣṭanayoḥ gātraveṣṭaneṣu

Compound gātraveṣṭana -

Adverb -gātraveṣṭanam -gātraveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria