Declension table of ?gātrasamplava

Deva

MasculineSingularDualPlural
Nominativegātrasamplavaḥ gātrasamplavau gātrasamplavāḥ
Vocativegātrasamplava gātrasamplavau gātrasamplavāḥ
Accusativegātrasamplavam gātrasamplavau gātrasamplavān
Instrumentalgātrasamplavena gātrasamplavābhyām gātrasamplavaiḥ gātrasamplavebhiḥ
Dativegātrasamplavāya gātrasamplavābhyām gātrasamplavebhyaḥ
Ablativegātrasamplavāt gātrasamplavābhyām gātrasamplavebhyaḥ
Genitivegātrasamplavasya gātrasamplavayoḥ gātrasamplavānām
Locativegātrasamplave gātrasamplavayoḥ gātrasamplaveṣu

Compound gātrasamplava -

Adverb -gātrasamplavam -gātrasamplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria